जलूका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलूका, स्त्री, (जलुका । पृषोदरादित्वात् दीर्घः ।) जलौका । इति हेमचन्द्रः । ४ । २७० ॥ (यथा, देवीभागवते । १ । १५ । १८ । “जलूकेव सदा नारी रुधिरं पिबतीति वै । मूर्खस्तु न विजानाति मोहितो भावचेष्टितैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलूका¦ स्त्री जलमोको यस्याः पृषो॰।

१ जलौकायाम् हेमच॰
“न जलूकादिवत् संक्रमणमिहोपदिश्यते” तैत्ति॰ भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलूका f. id. L.

जलूका f. = तृण-Ba1dar. iii , 1 , 1 Sch. (See. जाऊक.)

"https://sa.wiktionary.org/w/index.php?title=जलूका&oldid=382198" इत्यस्माद् प्रतिप्राप्तम्