जलेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलेश¦ पु॰

६ त॰।

१ वरुणे

२ समुद्रे च
“कालं गतिं तेऽखिल-देवतात्मनो दिशश्च कर्ण्णौ रसनं जलेशम्” भाग॰

८ ।

७ ।

२० विराड्रूपोक्तौ
“पातयामास सेनायां जलेशस्य सदानवः” हरिवं

२५

२ अ॰। जलेश्वरादयोऽप्यत्र।
“भीमो-द्भवां प्रति नले च जलेश्वरे च” नैष॰।
“यमकुवेरजले॰श्वरवज्रिणाम्” रघुः।

२ वर्षभेदे जलाधिपे रव्यादौ च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलेश/ जले m. = ला-धिपतिHariv. 13899 f. BhP. iii , 18 ,1

जलेश/ जले m. the ocean , viii , 7 , 26 .

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is वरुण. Vi. II. 8-9.

"https://sa.wiktionary.org/w/index.php?title=जलेश&oldid=499711" इत्यस्माद् प्रतिप्राप्तम्