जल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जल् [jal], I. 1 P. (जलति)

To be rich or wealthy.

To cover, hide, screen.

To cover (as with a net), encircle, entangle.

To be sharp.

To be cold, stiff, dull, or dumb. -II. 1 P. (जालयति) To cover, screen &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जल् cl.1. लति( pf. जजालPa1n2. 8-4 , 54 Sch. ), " to be rich " or " to cover " (derived fr. जाल?) Dha1tup. xx , 3 ; to be sharp ib. ; to be stiff or dull (for जड्, derived fr. जड) ib. : cl.10. जालयति, to cover , xxxii , 10 .

"https://sa.wiktionary.org/w/index.php?title=जल्&oldid=382386" इत्यस्माद् प्रतिप्राप्तम्