जल्प्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जल्प् [jalp], 1 P. (जल्पति, जल्पित)

To speak, talk, speak or converse (with another); अविरलितकपोलं जल्पतोरक्रमेण U.1.27; एकेन जल्पन्त्यनल्पाक्षरम् Pt.1.136; Bh.1.82.

To murmur, speak inarticulately.

To chatter, prattle, babble.

To praise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जल्प् ( लप्redupl. ?) cl.1. जल्पति( ep. also A1. pf. जजल्पR. )to speak inarticulately , murmur S3Br. xi , 5 , 1 , 4 Page416,2; to chatter , prattle W. ; to say , speak , converse with( instr. or सा-र्धम्) MBh. R. etc. ; to speak about( acc. ) MBh. iv , 864 ; v , 4515 ; = अर्च्, to praise Naigh. iii , 14 ; (said of the Koil) to sound (its song) Bhartr2. : Caus. जल्पयतिto cause to speak Pa1n2. 1-4 , 52 Va1rtt. 3.

"https://sa.wiktionary.org/w/index.php?title=जल्प्&oldid=382434" इत्यस्माद् प्रतिप्राप्तम्