जव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवः, पुं, (जवनमिति । जु वेगगतौ + “ऋदो- रप् ।” ३ । ३ । ५७ । इति अप् ।) वेगः । (यथा, महाभारते । ३ । १४१ । २१ । “यस्य बाहूबले तुल्यः प्रभावे च पुरन्दरः । जवे वायुर्म्मुखे सोमः क्रोधे मृत्युः सनातनः ॥”) वेगवति, त्रि । इति मेदिनी । वे, ७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जव पुं।

वेगः

समानार्थक:रंहस्,तरस्,रय,स्यद,जव,जवन,जूति,वेग,आतञ्चन

1।1।64।2।1

शरीरस्था इमे रंहस्तरसि तु रयः स्यदः। जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्.।

 : शीघ्रम्, अविरतम्

पदार्थ-विभागः : , गुणः, परिमाणः

जव पुं।

त्वरितवन्मात्रः

समानार्थक:तरस्विन्,त्वरित,वेगिन्,प्रजविन्,जवन,जव

2।8।73।2।6

जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ। तरस्वी त्वरितो वेगी प्रजवी जवनो जवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जव¦ पु॰ सौ॰ जु--भावे अप्।

१ वेगे।
“जवेन पीठादुदतिष्ठ-दच्युतः”
“जवेन कण्ठं सभयाः प्रपेदिरे” माघः।
“जवेऽपि मानेऽपि च पौरुषाधिकम्” नैष॰। कर्त्तरिअच्।

२ तद्वति त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जव (इ) जवि¦ r. 10th cl. (जंवयति) To shine.

जव¦ mfn. (-वः-वा-वं) Swift, quick, expeditious. m. (-वः)
1. Speed, velo- city.
2. A runner, an express. f. (-वा) The China rose, (Hibiscus rosa sinensis;) also जपा। E. जु to move quickly, भावे अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जव [java], a. [जु-भावे अप्] Swift, expeditious.

वः (a) Speed, swiftness, quickness, rapidity; जवो हि सप्तेः परमं विभूषणम् Bh.3.121; Ś.1.8; Ki.13.5. (b) Haste, hurry; जवेन पीठादुदतिष्ठदच्युतः Śi.1.12.

Velocity. -Comp. -अधिकः a fleet horse, a courser. -अनिलः a strong wind, hurricane.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जव mfn. ( जु, or जू)swift AV. xix , 7 , 1

जव m. ( parox. Pa1n2. 3-3 , 56 , Va1rtt. 4 and 57 )speed , velocity , , swiftness RV. i , 112 , 21 ; x , 111 , 9 VS. AV. S3Br. etc.

जव m. pl. impulse (of the mind) RV. x , 71 , 8

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAVA : A warrior of Subrahmaṇya. (M.B. Śalya Parva, Chapter 45, Stanza 75)


_______________________________
*8th word in left half of page 352 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जव&oldid=429894" इत्यस्माद् प्रतिप्राप्तम्