जवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवनम्, क्ली, (जु वेगगतौ + भावे ल्युट् ।) वेगः । इत्यमरः । ३ । २ । ३९ ॥

जवनः, पुं, (जु + “जुचङ्क्रम्येति ।” ३ । २ । १५० । इति युच् ।) वेगः । वेगयुक्ताश्वः । देश- विशेषः । इउनान इति पारस्यभाषा । इति हेमचन्द्रः ॥ श्रीकारी मृगः । घोटकः । इति राजनिर्घण्टः ॥ म्लेच्छजातिविशेषः । एष पूर्ब्बं जवनदेशोद्भवः क्षत्त्रिय आसीत् सगरराजेनास्य सर्व्वशिरोमुण्डनं सर्व्वधर्म्मवहिष्कृतत्वञ्च चकार । इति हरिवंशः ॥ (स्कन्दस्य सैनिकविशेषः यथा, महाभारते । ९ । ४५ । ७२ । “शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः ॥” इत्युपक्रम्याह । “लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः ॥”) वेगयुक्ते त्रि । इति मेदिनी । ने, ६६ ॥ (यथा, महाभारते । ३ । १६ । १६ । “अपायाज्जवनैरश्वैः शाम्बबाणप्रपीडितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवन पुं।

अधिकवेगवाजिः

समानार्थक:जवन,जवाधिक

2।8।45।2।3

वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः। ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

जवन पुं।

त्वरितवन्मात्रः

समानार्थक:तरस्विन्,त्वरित,वेगिन्,प्रजविन्,जवन,जव

2।8।73।2।5

जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ। तरस्वी त्वरितो वेगी प्रजवी जवनो जवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

जवन नपुं।

वेगः

समानार्थक:रंहस्,तरस्,रय,स्यद,जव,जवन,जूति,वेग,आतञ्चन

3।2।38।2।1

निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि। जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः॥

 : शीघ्रम्, अविरतम्

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवन¦ न॰ जु--भावे ल्युट्।

१ वेगे अमरः।
“तं मन्ये मेघपुष्पस्यजवने सदृशं हयम्” भा॰ वि॰

४५ अ॰। कर्त्तरि ल्यु।

२ जव-युक्ते त्रि॰
“आरुह्य जवनानश्वान् नियन्तुमुपचक्रमे” हरिवं॰

११

७ अ॰। ततः दृढा॰ भावे इमनिच्।

३ जवनिमन्जवे पु॰।

४ वेगयुक्ते देशभेदे पारस्यदेशे च हेमच॰। सो-ऽभिजनोऽस्य अण्।

५ जावन तद्देशवासिनि त्रि॰ बहुत्वेअणो लुक्।

६ तद्देशबासिषु ब॰ व॰।

७ स्वीकारीमृगे

८ घोटकमात्रे च पुंस्त्री राजनि॰।

९ म्लेच्छजातिभेदे यव-नजातौ पुंस्त्री स्त्रियां जातित्वात् ङीष्।
“जवनी नव-नीत कोमलाङ्गी शयनीये यदि नीयते कथञ्चित्” उद्भटः। रघुनन्दनमतेऽयं तालव्यादिः। जवनदेशभव-त्वादस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवन¦ mfn. (-नः-ना-नी-नं) Quick, fleet. m. (-नः)
1. A courser, a fleet horse.
2. A country, Ionia Greece: see यवन।
3. A native of that country.
4. A sort of deer. n. (-नं) Speed, velocity. f. (-नी)
1. A screen surrounding a tent, a Kanat.
2. A drug. E. जु to be quick affix ल्युट् or युच्, and fem. ङीष् or टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवन [javana], a. (-नी f.) [जु भावे ल्युट्] Quick, swift, fleet; R.9.56.

नः A courser, a swift horse.

An elephant in the third decade; Mātaṅga L.5.13. -नम् Speed, quickness, velocity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवन mf( ई)n. ( g. दृढा-दि; oxyt. Pa1n2. 3-2 , 150 )quick , swift , fleet RV. i , 51 , 2 S3vetUp. iii , 19 MBh. etc.

जवन m. a fleet horse L.

जवन m. a kind of deer L.

जवन m. N. of one of स्कन्द's attendants MBh. ix , 2577

जवन m. pl. for यव्See. Kshiti7s3.

जवन n. speed , velocity Pa1rGr2. i , 17 S3a1n3khGr2. MBh. iv , 1414

जवन n. N. of a plant L.

जवन n. See. धी-जव्.

"https://sa.wiktionary.org/w/index.php?title=जवन&oldid=382458" इत्यस्माद् प्रतिप्राप्तम्