सामग्री पर जाएँ

जवस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवस्¦ पु॰ सौ॰ जु--असुन्।

१ वेगे।
“आ श्येनस्य जवसा” ऋ॰

११

८ ।

११ ।
“जवसा वेगेन” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवस् [javas], n. Ved. Quickness, speed; पयोभिर्जिन्वे अपां जवांसि Rv.4.21.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवस् n. id. RV.

जवस् n. See. मक्षू-, मनो-, अ-.

"https://sa.wiktionary.org/w/index.php?title=जवस्&oldid=382498" इत्यस्माद् प्रतिप्राप्तम्