जवीयस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवीयस्¦ त्रि॰ अतिशयेन जववान् ईयसुम् वतोर्लुक्। अति-शयितवेगयुक्ते
“अनेजदेकं मनसो जवीयो नैनद्देवा आ-प्नुवन् मार्षत्” यजु॰

४० ।

४ । स्त्रियां ङीप्। इष्ठन् जवि-ष्ठोऽप्यत्र।
“ऋतस्य न्यमन्ये मनसा जविष्ठा” ऋ॰

४ ।

२ ।

३ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवीयस् mfn. quicker RV. i , viii ff. I1s3Up.

"https://sa.wiktionary.org/w/index.php?title=जवीयस्&oldid=382545" इत्यस्माद् प्रतिप्राप्तम्