जस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जस, इ क रक्षणे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) इ क, जंसयति । इति दुर्गा- दासः ॥

जस, उ इर् य मोक्षे । इति कविकल्पद्रुमः ॥ (दिवां-परं-सकं-सेट् । उदित्त्वात् क्त्रावेट् ।) उ, जसित्वा जस्त्वा । इर्, अजसत् अजासीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । य, जस्यति वत्सं गोपः । इति दुर्गादासः ॥

जस, क वधे । अनादरे । इति कविकल्पद्रुमः ॥ (चुरां-परं-सकं-सेट् ।) क, जासयति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जस¦ मोक्षणे दिवा॰ पर॰ सक॰ सेट्। जस्यति इरित् अज-सत् अजासीत् अजसीत् जजास जेसतुः अजस्रम्। उदित् जसित्वा जस्त्वा। जस्तः।

जस¦ बधे अनादरे च चुरा॰ उभ॰ सक॰ सेट्। जासयति ते अजीजसत् व। उद् + हिंसने। एतद्योगे कर्म्मणि षष्ठी।
“निजौजसो-ज्जासमितुं जगद्द्रुहाम्” माथः।
“धृत्या नाथस्यवैदेहि! मन्योरुज्जासयात्मनः” भट्टिः।

जस¦ गतौ निघण्टुः भ्वा॰ पर॰ सक॰ सेट्। जसति अजा-(ज)सीत्। जसिस्ताडने उपक्षये च माधवः। जसुरिः।

जस¦ रक्षणे चु॰ उभ॰ सक॰ सेट् इदित्। जंसयति ते अजजंसत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जस (इर उ) इर् जसु¦ r. 4th cl. (जस्यति) To liberate, to set free, to let loose. r. 1st and 10th cls. (जसति, जासयति-ते)
1. To kill or injure.
2. To slight or disregard, to treat irreverently.
3. To strike, to punish with blows. (इ) जसि r. 1st and 10th cls. (जंसति जंसयति-ते) To pre- serve, to protect. मोक्षणे दिवा-पर-सक-सेट् | गतौ भ्वा-पर-सक-सेट् | बधे अनादरे च चुरा-उभ-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=जस&oldid=382563" इत्यस्माद् प्रतिप्राप्तम्