जसु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जसु¦ पु॰ जस--उन्। आयुधे
“यदा बलस्य पीयतो जसुम्” ऋ॰

१० ।

६८ ।

६ ।
“जसुमायुधम्” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जसुः [jasuḥ], 1 A weapon (आयुध).

Weakness, exhaustion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जसु f. exhaustion , weakness RV. x , 33 , 2

जसु f. " resting-place " , hiding-place (?) , x , 68 , 6.

"https://sa.wiktionary.org/w/index.php?title=जसु&oldid=382570" इत्यस्माद् प्रतिप्राप्तम्