जहका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जहका f. (= जाहक)a hedgehog VS. xxiv TS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jahakā, the ‘polecat,’ is mentioned as a victim at the Aśvamedha, or horse sacrifice, in the Yajurveda.[१] Sāyaṇa[२] thinks it means a jackal living in holes (vila-vāsī kroṣṭā).

  1. Taittirīya Saṃhitā, v. 5, 18, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 17;
    Vājasaneyi Saṃhitā, xxiv. 36. Cf. Zimmer, Altindisches Leben, 86.
  2. On Taittirīya Saṃhitā, loc. cit.
"https://sa.wiktionary.org/w/index.php?title=जहका&oldid=499713" इत्यस्माद् प्रतिप्राप्तम्