जहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जहा, स्त्री, (जहातीति । हा + बाहुलकात् शः ।) मुण्डितिका । इति शब्दचन्द्रिका ॥ मुण्डिरी इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जहा स्त्री।

मर्कटी

समानार्थक:आत्मगुप्ता,जहा,अव्यण्डा,कण्डूरा,प्रावृषायणी,ऋष्यप्रोक्ता,शूकशिम्बि,कपिकच्छू,मर्कटी

2।4।86।2।2

मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी। आत्मगुप्ताजहाव्यण्डा कण्डुरा प्रावृषायणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जहा¦ स्त्री जहाति हा--बा॰ श। मुण्डितिकायां (मुण्डिरी)शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जहा¦ f. (-हा) A plant, commonly Mundiri; also कदम्बपुष्पी, &c. E. हा to abandon, affixes ड and टाप्; shedding its leaves in spring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जहा f. N. of a plant L.

"https://sa.wiktionary.org/w/index.php?title=जहा&oldid=382637" इत्यस्माद् प्रतिप्राप्तम्