जागरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरणम्, क्ली, (जागृ + भावे ल्युट् ।) निद्रा- भावः । जागा इति भाषा ॥ तत्पर्य्यायः । जागर्य्या २ जागरा ३ जागरः ४ । इति हेम- चन्द्रः ॥ जाग्रिया ५ जागर्त्तिः ६ । इत्यमर- टीका ॥ (यथा, महाभारते । ३ । १२६ । १२ । “रात्रिजागरणात् श्रान्ताः सौद्युम्निः समतीत्य- तान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरण¦ न॰ जागृ--भावे ल्युट्।

१ निद्राराहित्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरण¦ n. (-णं)
1. Waking, watchfulness.
2. Keeping watch, sitting up at night as part of a religious ceremony. E. जागृ to be awake, affix ण्वुल् गुणश्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरणम् [jāgaraṇam], [जागृ भावे ल्युट्]

Waking, wakefulness.

Watchfulness, vigilance.

Sitting up at night as a part of a religious ceremony.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरण mfn. awake VS. xxx , 17

जागरण n. waking , keeping watch Ka1tyS3r. iv Nir. MBh. etc. (said of fire) going on burning Ka1tyS3r. xxv Vait.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरण न.
(जागृ निद्राक्षये + ल्युट्) पूरी रात जागना, ‘रात्रिं जागरणधारणे’, का.श्रौ.सू. 4.8.11 (अग्न्याधान)।

"https://sa.wiktionary.org/w/index.php?title=जागरण&oldid=478421" इत्यस्माद् प्रतिप्राप्तम्