जागरितान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरितान्त¦ पु॰ जागरितस्यान्तः तत्र विज्ञेयः। जागरित-मध्ये तत्र विज्ञेये
“स्वप्नान्तं जागरितान्तञ्चोभौ येनानु-पश्यति” कठोप॰
“स्वप्नान्तं स्वप्नमध्यं स्वप्नविज्ञेयमि-त्यर्थः। तथा जागरितान्तं जागरितमध्यं जागरितबि-ज्ञेयं चोभौ स्वप्नजागरितान्तौ येनात्मनानुपश्यतिलोकः” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरितान्त/ जागरिता m. = ग्रद्-अवस्थाKat2hUp. iv , 4.

"https://sa.wiktionary.org/w/index.php?title=जागरितान्त&oldid=382796" इत्यस्माद् प्रतिप्राप्तम्