जागृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागृ, क्ष लु जागरे । इति कविकल्पद्रुमः ॥ (अदां-परं-अकं-सेट् ।) क्ष, जाग्रति । लु, जागर्त्ति । दिशो निरीक्षमाणस्य नास्ति जाग- रतो भयमिति पचादित्वादनि जागर इवाचर- तीति क्वौ शत्रन्तम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागृ¦ निद्राभावे अदा॰ पर॰ अक॰ सेट् जक्षा॰। जागर्त्तिजाग्रति अजागरीत्। जागराम्--बभूव आस चकारजजागार। अस्य णपि वृद्धिः तद्भिन्ने ञिति णितिच गुणः विन्भिन्ने सर्वत्र आर्द्धधातुके गुणः। जागर्य्यतेअजागरि जागरयति कर्म्मणि अजागरि अजागारि इतिभेदः
“कुसुमशरमुज्जागरयति” उमटः। जागरकः। जागृविः
“जागर्त्ति लोको ज्वलति प्रदीपः” उद्भटः। इन्द्रियादिना बोधे प्रबोधे च।
“या निशा सर्व-भूतानां तस्यां जागर्त्ति संयमी। यस्या जाग्रति भूतानिसा निशा पश्यतो मुनेः” गीता।
“पन्नगगवीगुम्फेषु चा-जागरीत्” मल्लि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागृ¦ r. 2nd cl. (जागर्त्ति) To wake, to be awake, or watchful. अदा-पर- अक-सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागृ [jāgṛ], 2 P. (जागर्ति, जागरित)

To be awake, be watchful or attentive (fig. also); सो$पसर्पैर्जजागार यथाकालं स्वपन्नपि R.17.51; गुरौ षाङ्गुण्यचिन्तायामार्ये चार्ये च जाग्रति Mu.7.13; to sit up during the night; या निशा सर्वभूतानां तस्यां जागर्ति संयमी Bg.2.69.

To be roused from sleep, awake.

To foresee, be provident.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागृ cl.2. गर्ति( cf. Pa1n2. 6-1 , 192 ; cl.1. गरतिMBh. xii , 7823 ; 1. sg. irr. गृमि, 6518 ; 3. pl. जाग्रतिAV. etc. [ Pa1n2. 6-1 , 189 Ka1s3. ] ; Impv. गृहि, गृतात्, गृतम्, गृत; Subj. गरत्; Pot. गृयात्, or ग्रिय्AitBr. viii , 28 etc. ; impf. अजागर्[ RV. x , 104 , 9 ] ; p. जाग्रत्; rarely A1. जाग्रमाणMBh. ; pf. Ved. जा-गार[ RV. AV. ] , 1. sg. गर[ RV. x , 149 , 5 ] , p. गृवस्[see s.v. ] ; pf. class. [ Pa1n2. 3-1 , 38 ; , 7-3 , 85 ; but cf. 6-1 , 8 Va1rtt.1 ] जजागारor जागरं-चकार; fut. 2nd जाग्रिष्यतिTS. etc. [ A1. R. ii , 86 , 4 ] ; fut. 1st रिताPa1n2. 7-2 , 10 Va1rtt. 1 Pat. ; aor. अजागरीत्, 7-2 , 5 ; Pass. impers. अजगारि, 3 , 85 ; Prec. जागर्यात्, iii , 4 , 104 Ka1s3. )to be awake or watchful RV. AV. etc. ; to awake Pan5cat. iii , 9 , 0/1 Hit. ii , 3 , 2/3 ; to watch over , be attentive to or intent on , care for , provide , superintend (with loc. or loc. with अधि) RV. AV. etc. (with acc. Caurap. ); (said of fire) to go on burning AV. Pra1yas3c. i , 5 ; to be evident W. ; to look on W. : Caus. ( aor. 2. and 3. sg. अजीगर्Impv. जिगृतम्, त)to awaken RV. ; जागरयति, ( Pa1n2. 7-3 , 85 ; aor. Pass. impers. अञागरिor गारिVop. xviii , 22 ; xxiv , 6 and 13 ) id. Hit. ii , 3 , 0/1 ; ([ cf. ? ; Lat. vi1gilo.])

"https://sa.wiktionary.org/w/index.php?title=जागृ&oldid=382850" इत्यस्माद् प्रतिप्राप्तम्