सामग्री पर जाएँ

जाङ्घिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाङ्घिकः, पुं, (जङ्घाभिश्चरतीति । जङ्घा + “पर्पादिभ्यष्ठन् ।” ४ । ४ । १० । इति ठन् । यद्बा, जङ्घाभिर्जीवतीति । “वेतनादिभ्यो जिवति ।” ४ । ४ । १२ । इति ठञ् ।) उष्ट्रः । श्रीकारी- वृक्षः । इति राजनिर्घण्टः ॥ जङ्घाजीवी । धावकादिः । तत्पर्य्यायः । जङ्घाकरिकः २ । इत्यमरः । २ । ८ । ७३ ॥ (प्रशस्तजङ्घाविषिष्टे, त्रि । यथा, भोजराजकृतयुक्तिकल्पतरौ । “जाङ्गलस्था जाङ्घिकाश्च श्वानस्ते राजसा मताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाङ्घिक पुं।

जङ्घाजीविः

समानार्थक:जङ्घाकरिक,जाङ्घिक

2।8।73।1।4

जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ। तरस्वी त्वरितो वेगी प्रजवी जवनो जवः॥

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाङ्घिक¦ त्रि॰ जङ्घाभ्यां जीवति वेतना॰ ठञ्।

१ घावके(धाओडे)

२ उष्ट्रे पुंस्त्री॰

३ श्रीकारीवृक्षे पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाङ्घिक¦ mfn. (-कः-की-कं) Relating or belonging to the leg. m. (-कः)
1. A courier, a running footman, an express.
2. A camel. E. जङ्घा a leg, and ठञ् aff. जङ्घाभ्यां जीवति ठञ् | धावके उष्ट्रे च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाङ्घिक [jāṅghika], a. [जङ्घाभ्यां जीवति वेतना˚ ठञ्] Running.

कः A courier, an express; अथोच्चबले भग्ग्ने विदद्रुः के$पि जाङ्घिकाः Rāj. T.7.1335.

A camel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाङ्घिक mfn. relating or belonging to the leg W.

जाङ्घिक mfn. swift of foot

जाङ्घिक m. a courier Ra1jat. vii , 348 Sin6ha7s. Introd. 41

जाङ्घिक m. a camel L.

जाङ्घिक m. a kind of antelope L.

"https://sa.wiktionary.org/w/index.php?title=जाङ्घिक&oldid=499721" इत्यस्माद् प्रतिप्राप्तम्