जाठर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाठर¦ पु॰ जठरे भवः अण्। जठरस्थिते

१ वह्नौ
“जाठरोभगवानग्निरीश्वरोऽन्नस्य पाचकः” सुश्रु॰।

२ कुमारानु-चरभेदे
“विद्युताक्षो धनुर्वक्त्री जाठरो मारुताशनः” भा॰श॰

४६ अ॰। तस्येदमण्।

३ जष्ठरसम्बन्धिनि त्रि॰ स्त्रियांङीप्।
“नानाशनः स्यान्न महाशनः स्यादलोलुपः साधुभिरागतः स्यात्। यात्रार्थमाहारमिहाददीत तथास्यस्याज्जठरी द्वारमुप्तिः” भा॰ शा॰

२७

० अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाठर [jāṭhara], a. (-री f.) [जठरे भवः अण्] Belonging to or being in the stomach, stomachic, abdominal; धनक्षये वर्धति जाठराग्निः Pt.2.178.

रः The digestive faculty, gastric fluid.

'Offspring of the womb', a child; भविष्यतस्तवाभद्रावभद्रे जाठराधमौ Bhāg.3.14.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाठर mf( ई)n. being on or in or relating to the stomach or belly or womb( जठर) MBh. xii , 9661 Ma1rkP. ii , 37

जाठर mf( ई)n. with अग्नि, " stomach fire " , digestive faculty MBh. iii , 149 Sus3r.

जाठर mf( ई)n. hunger Pan5cat. ii , 6 , 50 (iv , 8 , 3) BhP. iv

जाठर m. " womb-offspring " , a child , iii , 14 , 38

जाठर m. N. of one of स्कन्द's attendants MBh. ix , 2564.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the fire originating in waters; this exists in the men's bellies and cannot be put out by waters; burns without fuel; it has no ज्वाल or glow. फलकम्:F1: Br. II. २४. १२; वा. ५३. 8, १०.फलकम्:/F Father of विद्वान्- agni. फलकम्:F2: Br. II. १२. ३४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JĀṬHARA : A warrior of Subrahmaṇya. (M.B. Śalya Parva, Chapter 46, Stanza 128).


_______________________________
*4th word in left half of page 352 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जाठर&oldid=499722" इत्यस्माद् प्रतिप्राप्तम्