जाड्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाड्यम्, क्ली, (जडस्य भावः । जड + ष्यञ् ।) जडता । तत्पर्य्यायः । स्तम्भः २ । (यथा, पञ्चदशी । ६ । ९६ । “विना जाड्यानुभूतिं न कथञ्चिदुपपद्यते ॥”) मौर्ख्यम् । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाड्य¦ न॰ जडस्य भावः ष्यञ्।

१ जडतायां

२ मौर्ख्ये च हेमच॰
“आलस्यश्रमगर्भाद्यैर्जाड्यं जृम्भासितादिकृत्” सा॰ द॰।
“इदं जाड्यमिदं मौढ्यमिदमत्यद्भुतं वचः” हरिवं॰

३०

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाड्य¦ n. (-ड्यं)
1. Coldness, apathy.
2. Folly, stupidity, dulness or cold- ness of intellect.
3. Coldness, frigidity. E. जड cold, &c. ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाड्यम् [jāḍyam], [जडस्य भावः ष्यञ्]

Coldness, frigidity.

Apathy, sluggishness, inactivity.

Dulness of intellect, folly, stupidity; तज्जाड्यं वसुधाधिपस्य Bh.2.15; जाड्यं धियो हरति 2.23; जाड्यं ह्रीमति गण्यते 54.

Tastelessness of the tongue. -Comp. -अरिः the citron tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाड्य n. ( g. दृढा-अदि)coldness W.

जाड्य n. chilliness KapS. i , 85

जाड्य n. stiffness , inactivity , insensibility Sus3r. Prata1par. Sa1h. iii , 156

जाड्य n. absence of power of taste (in the tongue) Sus3r. iv , 24 , 12 and 38 , 7

जाड्य n. dulness , stupidity MBh. xii , 6487 Hariv. 15815 Pan5cat. etc.

जाड्य n. absence of intellect or soul Veda7ntas.

"https://sa.wiktionary.org/w/index.php?title=जाड्य&oldid=383079" इत्यस्माद् प्रतिप्राप्तम्