जातमात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातमात्र¦ त्रि॰ जात एव। सद्योजाते।
“जातमात्रं न यःशत्रुं रोगं च प्रशमं नयेत्” पञ्चत॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातमात्र¦ mfn. (-त्रः-त्री-त्रं) What is just born, or merely born. n. (-त्रं) As soon as born, the instant of birth. E. जात, and मात्रच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातमात्र/ जात--मात्र mf( आ)n. just or merely born Mn. ix , 106 MBh. i

जातमात्र/ जात--मात्र mf( आ)n. just or merely arisen or appeared Pan5cat. Das3. Va1yuP.

"https://sa.wiktionary.org/w/index.php?title=जातमात्र&oldid=499725" इत्यस्माद् प्रतिप्राप्तम्