जातरूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातरूपम्, क्ली, (जातं प्रशस्तं रूपं यस्य ।) स्वर्णम् । (यथा, भागवते । १ । १७ । ३८ । “पुनश्च याचमानाय जातरूपमदात् प्रभुः ॥”) धुस्तूरः । इत्यमरः । २ । ९ । ९५ । उत्पन्नरूपे, त्रि । यथा, नैषधे । १ । १२९ । “न जातरूपच्छदजातरूपता द्बिजस्य दृष्टेयमिति स्तुवन् मुहुः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातरूप नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।95।1।2

चामीकरं जातरूपं महारजतकाञ्चने। रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातरूप¦ न॰ जातं प्रशस्तं जात + प्राशस्त्ये रूपप्।

१ स्वर्णे

२ धूस्तूरवृक्षे पु॰ अमरः।

३ उत्पन्नरूपे त्रि॰।
“न जातरूपच्छदजातरूपता” नैष॰।
“कमण्डलुमुपा-दाय जातरूपमयान् शुभान्” भा॰ स॰

४७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातरूप¦ mfn. (-पः-पी-पं) Embodied, assuming shape or form. n. (-पं) Gold. E. जात produced, and रूप form. जातं प्रशस्तं जात + प्रशस्ते रूपप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातरूप/ जात--रूप mfn. beautiful , brilliant MBh. xiii , 4088

जातरूप/ जात--रूप mfn. golden Hcat. i , 11 , 494

जातरूप/ जात--रूप n. gold S3Br. xiv ( oxyt. ) Naigh. i , 2 ( proparox. ) Kaus3. La1t2y. etc.

जातरूप/ जात--रूप n. the thorn-apple W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the region of अधर्म, and of Kali. भा. I. १७. ३८.

"https://sa.wiktionary.org/w/index.php?title=जातरूप&oldid=499726" इत्यस्माद् प्रतिप्राप्तम्