जातवेदस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातवेदस् पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।53।2।3

अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः। कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्.।

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातवेदस्¦ पु॰ जातं सद्योजातं विन्दति प्राप्नोति विद-[Page3092-a+ 38] लाभे असुन्।

१ वह्नौ अमरः तस्य तथात्वञ्चऋ॰

३ ।

१ ।

२० उक्तं
“जन्मन् जन्मन् निहितो जातवेदाः”
“जन्मन् जन्मन् सर्वेषु मनुष्येषु निहतो जातवेदाः” भा॰। जातमात्रस्य ज ठरानलसम्पर्कात्तस्य तथात्वम्।

२ जातानां वेत्तरि च
“आदाब जातवेदः” ऋ॰

१ ।

४४ ।

१ । हे जातवेदः जातानां वेदितः” भा॰ निरुक्ते

७ ।

१९ । तस्य बहुधा व्युत्पत्तिर्दर्शिता यथा
“जातवेदाः कस्माज्जातानि वेद जानाति वैनं विदुर्जातेजाते विद्यत इति वा जातवितो वा जातधनो जातविद्योवा जातप्रज्ञानो यत्तज्जातः पशूनविन्दतेति तज्जात-वेदसो जातवेदस्त्वमिति ब्राह्मणम्। तस्मात् सर्वानृतून् पश-वोऽग्निमभिसर्पन्तीति च”

३ जातप्रज्ञे

४ जातधेने

५ सूर्य्येच
“उदु त्यं जातवेदसं देवं वहन्ति केतवः” ऋ॰

१५

० ।

१ ।
“जातवेदसः जातानां प्राणिनां वेदितारंजातप्रज्ञं जातधनं वा” भा॰
“पञ्चमः पञ्चतपसां तपनोजातवेदसाम्”
“विदुद्युते बाडवजातवेदसाम्” माघःजातवेदस इदं स देवताऽस्य वा अण्। जातवेदस तत्-सम्बन्धिनि त्रि॰।
“प्र नूनं जातवेदसमश्वम्” निरु॰

७ ।

२० धृता ऋक्। तद्देवताके सामभेदे मन्त्रे तृचे च तत्रैवनिरुक्ते
“तदेकमेव जातवेदसं गायत्रं तृचं दशतयोषुविद्यते यत्तु किञ्चिदाग्नेयं तज्जातवेदसां स्थाने यज्यते” इत्युपक्रमे
“उत्तरे ज्योतिषी जातवेदसी उच्येते” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातवेदस्¦ m. (-दाः) AGNI or fire. E. जात born, वेद a Veda, असुन् Unadi affix or जात kind, sort, and विद् to know, or comprehend, affix as before: one legend makes the Vedas to have issued from the mouth of AGNI. जातं सद्योजातं विन्दति प्राप्नोति विद-लाभे असुन् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातवेदस्/ जात--वेदस् mfn. (fr. विद्cl. 6 )" having whatever is born or created as his property " , " all-possessor " (or fr. विद्cl.2. " knowing [or known by] all created beings " ; See. Nir. vii , 19 S3Br. ix , 5 , 1 , 68 MBh. ii , 1146 etc. ; N. of अग्नि) RV. AV. VS. etc.

जातवेदस्/ जात--वेदस् m. fire MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Agni born of अरणिस्, as son to पूरू- ravas. भा. V. २०. १६-17; IX. १४. ४६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JĀTAVEDA (S) : Three sons of Purūravas, born from Agni (fire). They are called the Jātavedas. (Bhāgavata, Skandha 9).


_______________________________
*8th word in left half of page 351 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जातवेदस्&oldid=499727" इत्यस्माद् प्रतिप्राप्तम्