जातीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातीयः, त्रि, (जातौ भवः । “वृद्धाच्छः ।” ४ । २ । ११४ । इति छः । जातिभवः । यथा, कथासरित्सागरे । २३ । ४८ । “प्राग्जन्मभिन्नजातीयाः परिहृत्यैव कन्यकाः ॥”) तद्धितप्रत्ययविशेषः । स तु प्रकारार्थे भवति । यथा । तार्क्किकजातीया । इति मुग्धबोध- मतम् । (पाणिनिमते तु जातीयर् ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातीय¦ mfn. (-यः-या-यं) Relating to any species, belonging to any tribe or order. E. जाति, and छ aff. जातौ भवः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातीय [jātīya] क [k], क a. Belonging to a tribe, race, kind &c. n. a collection of utensils of a particular kind; तथा जातीयमादाय राजपुत्राभिषचेनम् Rām.2.15.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातीय mfn. ifc. ( APra1t. iv , 28 Pa1n2. 5-3 , 69 and 4 , 9 ; vi , 3 , 35 ; 42 and 46 )belonging to any species or genus or tribe or order or race of Ka1tyS3r. ( अनुचर-)etc. (See. एवं-गुण-, एवं-, etc. , पटु-, समान-, स्व-, etc. )

जातीय mfn. ifc. aged( अष्ट-वर्ष-, 8 years) Divya7v. xxxii , 135 f. (See. 113 and 137 )

जातीय mfn. See. वि

"https://sa.wiktionary.org/w/index.php?title=जातीय&oldid=383694" इत्यस्माद् प्रतिप्राप्तम्