जातु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातु, व्य, (जन + क्तुन् । पृषोदरात् साधुः ।) कदाचित् । इत्यमरः । ३ । ४ । ४ ॥ (यथा, मनुः । २ । ९४ । “न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥”) सम्भावितार्थः । (यथा, महाभारते । ५ । १७९ । २२ । “को जातु परंभावां हि नारीं व्यालीमिव स्थिताम् । वासयेत गृहे जानन् स्त्रीणां दोषो महात्ययः ॥”) गर्हार्थः । इति शब्दरत्नावली ॥ (“जातु निन्दसि गोविन्दं जातु निन्दसि शङ्करम् ॥” इति मुग्धबोधव्याकरणम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातु अव्य।

कस्मिंश्चित्काले

समानार्थक:कदाचित्,जातु

3।4।4।1।2

कदाचिज्जातु सार्धं तु साकं सत्रा समं सह। आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातु¦ अव्य॰ जै--क्षये जन--वा बा॰ क्तुन्।

१ कदाचिदित्यर्थेअमरः।
“मनस्तु यं नोज्झति जातु यातु मनोरथःकण्ठपथं कथं सः” नैष॰।
“न जातु वैनायकमेकमु-द्धृतम्” माघः।
“न जातु कामः कामानामुपभोगेनशाम्यति” मनुः

२ सम्भावनायां

३ गर्हायाञ्च शब्दर॰। गर्हार्थकेन जातुशब्देन योगे अन्यलकारबाधेन सर्वत्रलट्।
“जातु निन्दसि गोविन्दमपि निन्दसि शङ्करम्” मुग्ध॰।
“जातु तत्रभवान् वृषलं याजयति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातु¦ ind.
1. Sometimes, occasionally.
2. A particle of prohibition.
3. Of doubt,
4. Of contempt or abuse. E. जै to waste or decay, क्तुन् aff. जै क्षये जन वा क्तुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातु [jātu], ind. A particle meaning:

At all, ever, at any time, possibly; नान्तरज्ञाः श्रियो जातुः प्रियैरासां न भूयते Ki.11.24; किं तेन जातु जातेन मातुर्यौवनहारिणा Pt.1.26; न जातु कामः कामानामुपभोगेन शाम्यति Ms.2.94; Ku.5.55.

Perhaps, sometimes; गौरवाद्यदपि जातु मन्त्रिणां दर्शनं ... ददौ R.19.7.

Once, once upon a time, sometime, at some day.

Used with the potential mood जातु has the sense of 'not allowing or putting up with'; जातु तत्रभवान् वृषलं याजयेन्नावकल्पयामि (न मर्षयामि) Sk.

Used with a present indicative it denotes censure (गर्हा); जातु तत्रभवान् वृषलं याजयति ibid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातु ind. ( जन्? See. जनुषा, s.v. नुस्)at all , ever RV. x , 27 , 11 S3Br. ii , 2 , 2 , 20 ( तु) MBh. v , 7071 Pan5cat. i , 1 , 6 ( किं तेनजातेन, what is the use at all of him born?)

जातु ind. ([when जातुstands at the beginning of a sentence the verb which follows retains its accent Pa1n2. 8-1 , 47 ; in connection with the Pot. and ना-वकल्पयामिetc. (iii , 3 , 147) or with the pr. (iii , 3 , 142) जातुexpresses censure e.g. जातु वृषलं याजयेन् न मर्षयामि" I suffer not that he should cause an outcast to sacrifice " Ka1s3. ; जातु याजयति वृषलम्" ought he to cause an outcast to sacrifice? " ib. ])

जातु ind. possibly , perhaps MBh. xii , 6739 (with अपिpreceding) Katha1s. (also with चिद्following)

जातु ind. some day , once , once upon a time Katha1s. Ra1jat. (also with चिद्following). नजातु, not at all , by no means , never S3Br. xiv Mn. MBh. etc. (also with चिद्following).

"https://sa.wiktionary.org/w/index.php?title=जातु&oldid=383707" इत्यस्माद् प्रतिप्राप्तम्