जातू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातू¦ पु॰ जन--ड जान् तूर्वति हिनस्ति तूर्व--क्विप् पूर्वपद-दीर्घः। वज्रे।
“स जातूभर्मा श्रद्दधानः” ऋ॰

१ ।

१०

३ ।

२ ।
“जातू इत्यशनिमाचक्षते” भा॰। व्युत्पत्तिस्तथैवोक्ता।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातूः [jātūḥ], m. A thunderbolt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातू in comp. for तु= अशनिRV. i , 103 , 3 Sa1y.

"https://sa.wiktionary.org/w/index.php?title=जातू&oldid=383734" इत्यस्माद् प्रतिप्राप्तम्