जात्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जात्यः, त्रि, (जातौ भवः इति यत् ।) कुलीनः । श्रेष्ठः । इति हेमचन्द्रः ॥ (यथा, महाभारते । १३ । १६ । ९ । “स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥”) कान्तः । इति जटाधरः ॥ (यथा, महाभारते । ५ । ३३ । १२२ । “अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्ज्जात्य इव प्रसन्नः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जात्य¦ त्रि॰ जातौ भवः यत्।

१ कुलीने,

२ श्रेष्ठे,

३ कान्ते च मेदि॰।

४ सुन्दरे जटाधरः
“किं वा जात्याः खामिनो ह्रेपयन्ति” माघः।
“जात्यस्तेनाभिजातेन शूरः शौर्य्यवता कुशः” रघुः।
“सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु। आनु-लोम्येन संभूता जात्या जातास्त एव ते” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जात्य¦ mfn. (-त्यः-त्या-त्यं)
1. Well-born, legitimate, born of parents of the same caste.
2. Best, excellent.
3. Pleasing, beautiful.
4. Rectangu- lar. E. जाति family, &c. यत् aff. जातौ भवः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जात्य [jātya], a. [जातौ भवः यत्]

Of the same family, related.

Noble, well-born, sprung from a noble family; जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः R.17.4; किं वा जात्याः स्वामिनो ह्रेपयन्ति Śi.18.23.

Lovely, beautiful, pleasing.

Best, excellent.

(Math.) Rectangular.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जात्य mfn. ifc. = तीय, belonging to the family or caste of MBh. xiii R. ii , 50 , 18 Pan5cat.

जात्य mfn. of the same family , related S3Br. i , 8 , 3 , 6

जात्य mfn. of a noble family , noble Ragh. xvii , 4

जात्य mfn. of good breed R. ii , 45 , 14

जात्य mfn. legitimate , genuine , ? Mn. x , 5 MBh. v R. ii , 9 , 40 (said of gold) Sus3r.

जात्य mfn. (in Gr. )= नित्यN. of the स्वरितaccent resulting in a fixed word (not by संधिSee. क्षैप्र)from an उदात्तoriginally belonging to a preceding इor उ, ( e.g. क्वfr. कुअ; कन्याfr. कनिआ) Pra1t. Ma1n2d2S3. vii , 5

जात्य mfn. pleasing , beautiful L.

जात्य mfn. best , excellent W.

जात्य mfn. (in math. ) rectangular.

"https://sa.wiktionary.org/w/index.php?title=जात्य&oldid=383792" इत्यस्माद् प्रतिप्राप्तम्