जानकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानकी, स्त्री, (जनकस्य मिथिलाधिपस्यापत्यं स्त्रीत्यण् ङीप् च ।) सीता । इति त्रिकाण्ड- शेषः ॥ (यथा, महाभारते । ३ । २७३ । १ । “प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ ! । रक्षसा जानकी तस्य हृता भार्य्या बलीयसा ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानकी¦ f. (-की) A name of SITA. E. जनक the father of this lady affixes अण् and ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानकी [jānakī], [जानकस्यापत्यं स्त्री, अण्] N. of Sītā, wife of Rāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानकी f. patr. of सिताMBh. iii , 15872 R. iii , 51 , 6 Ragh. xii , 61 ; xv , 74

जानकी f. a metre of 4 x 24 syllables.

जानकी f. of कSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is सीता (s.v.). Vi. IV. 4. १००; १५. 9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JĀNAKĪ II : See under Sītā.


_______________________________
*1st word in right half of page 345 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जानकी&oldid=429931" इत्यस्माद् प्रतिप्राप्तम्