जानपद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानपदः, पुं, (जानेन जन्मना पद्यते इति अप् ।) जनः । (यथा, याज्ञवल्क्ये । २ । ३७ । “देयं चौराहृतं द्रव्यं राज्ञा जानपदाय तु । अदद्धि समवाप्नोति किल्विषं यस्य तस्य तत् ॥” जनपद एव । स्वार्थे अण् ।) देशः । इति मेदिनी । दे, ४ । ४८ ॥ जनपदे भवः । इति “उत्सादिभ्योऽञ् । ४ । १ । ८६ इत्यञ् । देशभवे, त्रि ॥ यथा, मनुः । ८ । ४१ । “जातिजानपदान् धर्म्मान् श्रेणीधर्म्मांश्च धर्म्मवित् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानपद¦ पु॰ जानेन उत्पत्त्या पद्यते पद--अप्।

१ जनेलोकमात्रे
“कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः” भा॰ शा॰

८३ अ॰। जनपद एव स्वार्थे अण्।

२ देशे चमेदि॰। जनपदादागतः जनपदे भवो वा अण्। जनपदादागते

३ करादौ
“स यथा महाराजो जान-[Page3113-a+ 38] पदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्त्तते” शत॰ब्रा॰

१४ ।

५ ।

१ ।

२० ।

४ देशभवे च
“देयं चौरहृतं द्रव्यंराज्ञा जानपदाय तु” याज्ञ॰।

५ वृत्तौ स्त्री ङीष्जानपदी अन्यत्र ङीप्। स्वरे भेदः। नियमपक्षे टाप्इति भेदः। वरणा॰ बहुत्वे अणी लुक्। जनपदाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानपद¦ m. (-दः)
1. Man, mankind.
2. An inhabited country. E. जनपद the same, and अप् aff. जानेन उत्पत्त्या पद्यते पद-अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानपदः [jānapadḥ], [जानेन उत्पत्त्या पद्यते पद् अप्; जनपदे भवः, अण् वा]

An inhabitant of the country, a rustic, boor, peasant (opp. पौर); ततः कतिपयाहःसु वृद्धो जानपदो युवा Rām.7.73.2.

A country.

A tax &c. from peasants.

subject.-दा A popular expression. -दी Profession, business.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानपद mfn. ( g. उत्सा-दि)living in the country( जन-पद)

जानपद m. inhabitant of the country MBh. ( Nal. xxvi , 30 ) R. Ragh. BhP.

जानपद m. belonging to or suited for the inhabitants of the country Mn. viii , 41 R. i , 12 , 13

जानपद m. one who belongs to a country , subject S3Br. xiv Ya1jn5. ii , 36 MBh. xii R.

जानपद m. N. of an अप्सरस्MBh. i.5076.

"https://sa.wiktionary.org/w/index.php?title=जानपद&oldid=383941" इत्यस्माद् प्रतिप्राप्तम्