जानि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानि [jāni], A substitute for जाया at the end of Bah. comp. अनन्यजानेः सैवासीद्यस्माज्जाया हिरण्मयी R.15.61; हृतजानिर- रातिभिः सलज्जः Mv.4.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानि mfn. ifc. ( Pa1n2. 5-4 , 134 )= जनि, a wife Ragh. xv , 61 (578821 अन्-अन्य--जानिmfn. " having no other wife ") Katha1s. iic Ra1jat. i , 258

जानि mfn. See. अरुन्धती, भद्रयुव, वि-, वित्त-, सुमज्-, सप्त-

जानि mfn. a- and द्वि-जानि.

"https://sa.wiktionary.org/w/index.php?title=जानि&oldid=384002" इत्यस्माद् प्रतिप्राप्तम्