जानु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु, क्ली, (जायते इति । जन् “दॄसनिजनिचरि- चटिभ्यो ञुण् ।” उणां १ । ३ । इति ञुण् ।) ऊरुजङ्घयोर्म्मध्यभागः । हा~टु इति भाषा ॥ (यथा, महाभारते । ४ । ३२ । ३९ । “तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना ॥”) तत्पर्य्ययायः । ऊरुपर्व्व २ अष्ठीवत् ३ अष्ठी- वान् ४ । इत्यमरः । २ । ६ । ७२ ॥ चक्रिका ५ । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु पुं-नपुं।

जानूरुसन्धिः

समानार्थक:जानु,ऊरुपर्वन्,अष्टीवत्

2।6।72।2।3

तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः। जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु¦ न॰ जन--ञुण्। ऊरुजङ्घयोर्मध्यभागे (आंटु) स्वार्थेक अत्रैवार्थे अमरः।
“निगृह्य पारीमुभयेन जानुनोः” माघः।
“ऊरू अरत्नीं जानुनीं विशोमेऽङ्गानि सर्वतः” यजु॰

२७


“जानुकपिच्छे चतुरङ्गुले च” वृ॰ स॰

५८ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु¦ m. (-नुः) The knee. E. जन् to be produced, (walking, motion.) ञुन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु [jānu], n. [जन्-ञुण्] The knee; जानुम्यामवनिं गत्वा kneeling (or falling on one's knees) on the ground. -Comp. -दध्न a. reaching to, as high as the knees, knee-deep.-प्रकृतिकम् A variety of wrestling. -फलकम्, -मण्डलम् the knee-pan. -विजानु n a peculiar position in fighting (contracting and extending the knees). -सन्धिः the knee-joint.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु n. (rarely m. MBh. iv , 1115 Ra1jat. iii , 345 )the knee RV. x , 15 , 6 AV. ixf. VS. etc. ( नुभ्याम् अवनिं-गम्" to fall to the ground on one's knees " MBh. , xiii , 935 )

जानु n. (as a measure of length) = 32 अङ्गुलs S3ulbas.

जानु n. ([ cf. ? Lat. genu ; Goth. kniu ; Germ. Knie.])

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु पु.
एक माप का नाम = 32 अंगुल, बौ.शु.सू. 1.13।

"https://sa.wiktionary.org/w/index.php?title=जानु&oldid=499734" इत्यस्माद् प्रतिप्राप्तम्