जानुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानुक n. ( g. यावा-दि)the knee VarBr2S. lviii (in comp. )

जानुक mfn. ifc. ( f( आ). ) Hcat. i , 7 , 354 (See. ऊर्ध्व-, विरल-)

जानुक m. N. of a man S3ak. vi , 1/2

"https://sa.wiktionary.org/w/index.php?title=जानुक&oldid=384015" इत्यस्माद् प्रतिप्राप्तम्