सामग्री पर जाएँ

जान्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जान्य¦ पु॰ ऋषिभेदे। गार्ग्यः पृथुस्तथैवाग्रे जान्यो वामन एव च” हरिवं

२६ अ॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जान्य v.l. for जन्यSee.

"https://sa.wiktionary.org/w/index.php?title=जान्य&oldid=384097" इत्यस्माद् प्रतिप्राप्तम्