जाप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जापः, पुं, (जप + भावे घञ् ।) जपः । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाप¦ पु॰ जप--घञ्। जपे मन्त्रोच्चारणे कर्म्मण्युपपदे अण्। मन्द्रजापादयः मन्त्रादिजपकर्त्तरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाप¦ m. (-पः) Muttering prayers by beads, or reciting passages of the Vedas, &c. inaudibly. E. जप् to mutter, &c. affix घञ्, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जापः [jāpḥ], [जप्-घञ्]

Muttering prayers, whispering, murmuring.

A muttered prayer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाप m. ( जप्)" whispering "See. कर्ण-

जाप m. muttering prayers L. a muttered prayer L. ( R. i , 51 , 27 for जप; See. also जाप्य).

"https://sa.wiktionary.org/w/index.php?title=जाप&oldid=384117" इत्यस्माद् प्रतिप्राप्तम्