जामा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामा¦ स्त्री जम--अदने बा॰ अण् स्त्रीत्वम्। दुहितरि।
“अन्यत्र जामया सार्द्धं प्रजानां पुत्र ईहते। दुहिता-न्यत्र जातेन पुत्रेणापि विशिष्यते” भा॰ अनु॰

४५ अ॰।
“जामया कन्यया स्वार्ङ्गं पुत्रः पित्र्यं धनमीहते” इत्यर्थः नीलक॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामा [jāmā], [जम्-अदने बा˚ अण् स्त्रीत्वम्]

A daughter; अन्यत्र जामया सार्धं प्रजानां पुत्र ईहते Mb.13.45.14.

A daughter-in-law.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामा f. a daughter MBh. xiii , 2474.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of दक्ष married to Dhama; her sons were नववीथिस् on the three paths. Br. III. 3. 2, ३३.

"https://sa.wiktionary.org/w/index.php?title=जामा&oldid=429946" इत्यस्माद् प्रतिप्राप्तम्