जामाता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामाता, [ऋ] पुं, (जायां माति मिमीते- मिनोति वा । “नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृ- जामात्रिति ।” उणां । २ । ९६ । इति निपा- तनात् साधुः ।) दुहितृपतिः । इत्यमरः । २ । ६ । ३२ । जामाइ इति भाषा ॥ (यथा, हरिवंशे । ११६ । २५ । “जामाता त्वभवत्तस्य कंसस्तस्मित् हते युधि ॥”) सूर्य्यावर्त्तः । धवः । इति मेदिनी । ते, ११० ॥

"https://sa.wiktionary.org/w/index.php?title=जामाता&oldid=135977" इत्यस्माद् प्रतिप्राप्तम्