जामातृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामाता, [ऋ] पुं, (जायां माति मिमीते- मिनोति वा । “नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृ- जामात्रिति ।” उणां । २ । ९६ । इति निपा- तनात् साधुः ।) दुहितृपतिः । इत्यमरः । २ । ६ । ३२ । जामाइ इति भाषा ॥ (यथा, हरिवंशे । ११६ । २५ । “जामाता त्वभवत्तस्य कंसस्तस्मित् हते युधि ॥”) सूर्य्यावर्त्तः । धवः । इति मेदिनी । ते, ११० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामातृ पुं।

पुत्र्याः_पतिः

समानार्थक:जामातृ

2।6।32।2।3

श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ। स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामातृ¦ पु॰ जायां माति मिनोति मिमीते वा निपा॰।

१ दुहितृपतौ, अमरः।

२ सूर्य्यावर्त्ते, स्वामिनि च मेदि॰उणादिषु निपातनसिद्धत्वेन तृणन्तत्वामावात् सर्वनाम-स्थाने परे न वृद्धिः। जामातरौ जामातरः इत्यादिः
“ऋत्विक्स्वस्रियजामातृयाज्यश्वशुरमातुलाः” याज्ञ॰।
“विष्णुं जामातरं मन्ये”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामातृ¦ m. (-ता)
1. A daughter's husband, a son-in law.
2. A husband, a lord or master.
3. A friend.
4. The sunflower, (Helianthus annus.) E. जा for जाया a wife, मा to take, तृच् Unadi aff. जायां याति मिनोति मिमीते वा निपा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामातृ [jāmātṛ], m. [जायां माति मिनोति मिमीते वा नि˚; cf. Uṇ. 2.94]

A son-in-law; जामातृयज्ञेन वयं निरुद्धाः U.1.11; जामाता दशमो ग्रहः Subhās.

A lord, master.

The sunflower. -Comp. -बन्धकम् Dowry; शुल्कं घट्टादिदेये स्यात् जामातुर्बन्धके$पि च । Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामातृ m. ( जा-म्" maker of [new] offspring " Nir. vi , 9 ; See. याम्and वि-जाम्)a son-in-law RV. viii , 2 , 20and ( त्वष्टृ's son-in-law = वायु)26 , 21f. Ya1jn5. i , 220 MBh. etc. ( acc. sg. तारम्R. ; pl. तरस्Katha1s. )

जामातृ m. a brother-in-law R. vii , 24 , 30 and 34

जामातृ m. a husband L.

जामातृ m. Scindapsus officinalis L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāmātṛ is a rare word denoting ‘son-in-law’ in the Rigveda,[१] where also occurs the word Vijāmātṛ, denoting an ‘unsatisfactory son-in-law,’ as one who does not pay a sufficient price, or one who, having other defects, must purchase a bride. Friendly relations between son-in-law and father-in-law are referred to in the Rigveda.[२]

  1. viii. 2, 20. Vāyu is called the jāmātṛ of Tvaṣṭṛ in viii. 26, 21. 22.

    Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 517;
    Pischel, Vedische Studien, 2, 78, 79.
  2. x. 28, 1. Cf. Bloomfield, Journal of the American Oriental Society, 15, 255.
"https://sa.wiktionary.org/w/index.php?title=जामातृ&oldid=473467" इत्यस्माद् प्रतिप्राप्तम्