जाम्बवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाम्बवान्, [त्] पुं, (जम्बोर्वर्णं जाम्बवं तदस्या- स्तीति मतुप् मस्य वः । पृषोदरादित्वात् साधुः । जम्बुतुल्यकृष्णत्वादस्य तथात्वम् ।) ऋक्षराजः । स ब्रह्मपुत्त्रः । यथा, रामायणे । “ऋक्षराजस्य पुत्त्रोऽत्र महाप्राज्ञः सुदुर्ज्जयः । पितामहसुतश्चात्र जाम्बवानिति विश्रुतः ॥”) (यथाच, हरिवंशे । ३८ । ३५ । “धात्र्या कुमारमादाय सुतं जाम्बवतो नृप ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाम्बवत्¦ पु॰ रामायणप्रसिद्धे ऋक्षराजभेदे। तस्यापत्यंस्त्री अण् ङीप्।

२ तद्दुहितरि श्रीकृष्णपत्नीभेदे
“वासुदे-वस्तु निर्जित्य जाम्बवन्तं महावलम्। लेभे जाम्बवतींकन्यामृक्षराजस्य सम्मताम्” हरिवं॰

३९ अ॰
“जाम्बव-न्नीलसहितं चारुसद्भावमब्रवीत्” भट्टिः।
“ऋक्षराजस्य पुत्रोऽत्र महाप्रज्ञः सुदुर्जयः। पिता-महसुतश्चापि जाम्बवानिति दुर्जयः” रामा॰। जाम्बवंतदाकारोऽस्त्यस्याः मतुप् मस्य वः पृषो॰ वलोपः ङीप्।

३ नागदमन्यां स्त्री राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाम्बवत् [jāmbavat], m. N. of a king of bears who was of signal service to Rāma at the siege of Laṅkā. He was also noted for his medical skill. [This same Jāmbavat appears to have lived up to the time of Kṛisna, or perhaps he was another being of that time; for there was a fight between Kṛiṣṇa and Jāmbavat for theSyamantaka jewel which the latter had got from Prasena, brother of Satrājit. Kṛiṣṇa vanquished Jāmbavat, who placed the jewel, along with his daughter Jāmbavatī, at his entire disposal.] जाम्बीरम् (-लम्) A citron. -लम् Ved. The knee-pan.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाम्बवत्/ जाम्ब--वत् m. N. of a monkey-chief (son of पिता-मह; father of जाम्ब-वती) MBh. iii , 16115 Hariv. 2065 ff. and 6701 R. iv , vi BhP. viii VP. S3atr. x , 934.

"https://sa.wiktionary.org/w/index.php?title=जाम्बवत्&oldid=384335" इत्यस्माद् प्रतिप्राप्तम्