जाम्बूनद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाम्बूनदम्, क्ली, (जम्बूनद्यां भवमिति । अण् ।) स्वर्णम् । धुस्तूरः । इति राजनिर्घण्टः ॥ स्वर्ण- विशेषः । यथा । “मेरुमन्दरपर्व्वतस्थजम्बूफलाना- मत्युच्चनिपातनविशीर्णानां अनस्थिप्रायाणां इभकायनिभानां रसेन जम्बूनामनदी इलावृतं वहति तस्या उभयोस्तीरयोर्मृत्तिका जम्बू- रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन सदा- मरलोकाभरणं जाम्बूनदं नाम स्वर्णं भवति ।” इति श्रीभागवतम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाम्बूनद नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।95।2।3

चामीकरं जातरूपं महारजतकाञ्चने। रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाम्बूनद¦ न॰ जम्बूनद्यां भवम् अण्।

१ स्वर्णे तन्नामनामके

२ कनकाह्वये धूस्तुरे च राजनि॰। जम्बूनद्यां तदुत्पत्तिकथा जम्बूद्वीपशब्दे

३०

४५ पृ॰[Page3114-b+ 38] भाग॰ व दृश्यम्।
“दक्षिणेन तु नीलस्य निषध-स्योत्तरेण तु। सुदर्शनो नाम महान् जम्बूवृक्षः सना-तनः। सर्वकामफलः पुण्यः सिद्धचारणसेवितः। तस्यनाम्ना ससाख्यातो जम्बूद्वीपः सनातनः। योजनानांसहस्रञ्च शतञ्च भरतर्षभ!। उत्सेधो वृक्षराजस्तु दिव-स्पृक् मनुजेश्वर!। अरत्नीनां सहस्रञ्च शतानि दशपञ्च च। परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम्। पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम्। मुञ्चन्ति चरसं राजन्! तस्मिन्रजतसन्निभम्। तस्या जम्ब्वाःफलरसो नदी भूत्वा जनाधिप!। मेरुं प्रदक्षिणं कृत्वासम्प्रयात्युत्तरान् कुरून्। तत्र तेषां मनः शान्तिर्नपिपासा जनाधिप!। तस्मिन् फलरसे पीते न जरा बाधतेच तान्। तत्र जाम्बूनदं नाम कनकं देवभूषणम्” भा॰भी॰

७ अ॰।
“दधद्भिरभितस्तटौ विकचवारिजाम्बूनदै-र्विनीदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः” माघः
“यदिदंनिर्गतं तस्यास्तप्तजाम्बूनदप्रभम्। काञ्चनं धरणीं प्राप्तंहिरण्यमभवत्तदा” रामा॰ बा॰

३८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाम्बूनद¦ n. (-दं) Gold. E. जम्बुनदी a river flowing from mount Sumeru, the Indian Pactolus, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाम्बूनदम् [jāmbūnadam], [जम्बूनद्यां भवम् अण्]

Gold, R.18.44.

A golden ornament; कृतरुचश्च जाम्बूनदैः Śi.4.66.

The Dhattūra plant. -a. golden; ततो जाम्बूनदीः पात्रीर्वज्राङ्का विमलाः शुभाः Mb.12.171.16. -Comp. -पर्वतः the Meru mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाम्बूनद mfn. coming from the river( नदी) जम्बू(kind of gold)

जाम्बूनद n. gold from the जम्बूriver , any gold MBh. Hariv. 13099 R. BhP. v , 16 , 21

जाम्बूनद mf( ई)n. = -मयMBh. i , xii f. Hariv. 8419 R. v , 7 , 19

जाम्बूनद m. N. of a son of जनम्-एजयMBh. i , 3745

जाम्बूनद m. = -पर्वतHariv. 12829

जाम्बूनद n. a golden ornament S3is3. iv , 66

जाम्बूनद n. thorn-apple L.

जाम्बूनद n. N. of a lake MBh. v , 3843

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāmbūnada : nt.: Name of a lake.

Located on the Uśīrabīja mountain in the north (yatra jāmbūnadaṁ saraḥ); king Marutta performed there his sacrifice 5. 109. 20, 19; described as holy (puṇya), clean (vimala), abounding in lotuses (kamalākara), and related to the mountain Himavant (haimavata) 5. 109. 21; the lake in person (the lake not named) waited on the brahmanical sage Jīmūta (jītūtasyātra viprarṣer upatasthe mahātmanaḥ/sākṣāt…kamalākaraḥ) 5. 109. 21.


_______________________________
*2nd word in right half of page p356_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāmbūnada : nt.: Name of a lake.

Located on the Uśīrabīja mountain in the north (yatra jāmbūnadaṁ saraḥ); king Marutta performed there his sacrifice 5. 109. 20, 19; described as holy (puṇya), clean (vimala), abounding in lotuses (kamalākara), and related to the mountain Himavant (haimavata) 5. 109. 21; the lake in person (the lake not named) waited on the brahmanical sage Jīmūta (jītūtasyātra viprarṣer upatasthe mahātmanaḥ/sākṣāt…kamalākaraḥ) 5. 109. 21.


_______________________________
*2nd word in right half of page p356_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जाम्बूनद&oldid=499737" इत्यस्माद् प्रतिप्राप्तम्