जायाजीव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जायाजीवः, पुं, (जाया आजीवः जीवनोपायो यस्य इति । जायया जीवतीति वा । जीव + अच् । जायायाः सङ्गीतनर्त्तनादिना जीवना- दस्य तथात्वम् ।) नटः । इत्यमरः । २ । १० । १२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जायाजीव पुं।

नटः

समानार्थक:शैलालिन्,शैलूष,जायाजीव,कृशाश्विन्,भरत,नट

2।10।12।1।3

शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः। भरता इत्यपि नटाश्चारणास्तु कुशीलवाः॥

वृत्ति : नृत्यम्

 : स्त्रीवेषधारी_पुरुषः, भगिनीपतिः, विद्वान्, जनकः, युवराजः, नाट्योक्तराजा, राजपुत्री, राज्ञः_श्यालः, मान्यः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जायाजीव¦ पु॰ जायया तन्नर्त्तनवृत्त्या जीवति--अच्। नटेअमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जायाजीव¦ m. (-वः) An actor, a dancer. E. जाया a wife, and जीव who gets a livelihood. जायया तन्नर्त्तनवृत्त्या जीवति अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जायाजीव/ जाया mfn. ( या-ज्)" earning a living by his wife " , a dancer L.

जायाजीव/ जाया mfn. See. Mn. viii , 362.

"https://sa.wiktionary.org/w/index.php?title=जायाजीव&oldid=384492" इत्यस्माद् प्रतिप्राप्तम्