जायु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जायुः, पुं, (जयति रोगान् इति । जि + उण् ।) औषधम् । इत्यमरः । २ । ६ । ५० ॥ (जय- तीति । जयशीले, त्रि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जायु पुं।

औषधम्

समानार्थक:भेषज,औषध,भैषज्य,अगद,जायु,पटु

2।6।50।2।5

अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया। भेषजौषधभैषज्यान्यगदो जायुरित्यपि॥

 : वेणुजन्यौषधिविशेषः, शुण्ठीपिप्पलिमरीचिकानां_समाहारः, हरीतक्यामलकविभीतक्यां_समाहारः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जायु¦ पु॰ जयति रोगान् जि--उण्।{??}षधे अमरः।

२ जय-शीले त्रि॰।
“मखाश्रमितो जायवोरणे”

१ ।

११

९ ।

३ ।
“वनेषु जायुर्मर्त्तेषु” ऋ॰--

१ ।

६७ ।

१ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जायु¦ m. (-युः) A medicine, a medicament. E. जि to subdue, (disease,) Unadi affix उण् | जयति रोगान् | औषधे जयशीले च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जायु [jāyu], a. Victorious.

युः Medicine.

A physician.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जायु mfn. = युकRV. i , 67 , 1 ; 119 , 3 and , 135 , 8

जायु m. a medicine Un2. i , 1/2

जायु m. a physician ib.

"https://sa.wiktionary.org/w/index.php?title=जायु&oldid=499739" इत्यस्माद् प्रतिप्राप्तम्