सामग्री पर जाएँ

जालक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालकम्, क्ली, (जल संवरणे + भावे घञ् । जालेन ईषदावरणेन कायति प्रकाशते इति । कै + कः । जाल + स्वार्थे कन् वा ।) अस्फुटकलिका । इति भरतः ॥ (यथा, मेघदूते । ९९ । “तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ॥”) कुष्माण्डादिक्षुद्रफलम् । इति सारसुन्दरी ॥ तत्पर्य्यायः । क्षारकः २ । इत्यमरः । २ । ४ । १६ ॥ कोरकः । दम्भः । कुलायः । आनायः । इति मेदिनी । के, ९२ ॥ (यथा, सुश्रुते । उत्तरतन्त्रे ७ अध्याये । “दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते । मक्षिकान् मशकान् केशान् जालकानि च पश्यति ॥”) समूहः । इति शब्दरत्नावली ॥ (यथा, शाकु- न्तले प्रथमाङ्के । “बद्धं कर्णशिरीषरोधि वदने घर्म्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्य्याकुला मूर्द्धजाः ॥” वंशलौहादिनिर्म्मितजालाकृतिद्रव्यविशेषः । यथा, पञ्चतन्त्रे । ३ । १७ । ९ । “ततो यष्टिं शलाकाञ्च जालकं पञ्जरं तथा । बभञ्ज लुब्धको दीनां कपोतीञ्च मुमोच ताम् ॥”)

जालकम्, क्ली स्त्री, (जल संवरणे + भावे घञ् । जालेन आवरणेन कायति प्रकाशते इति । कै + कः ।) मोचकफलम् । इति मेदिनी ॥ के, ९२ ॥

जालकः, पुं, (जालेन वंशलौहादिनिर्म्मितजाला- कृतिद्रव्यविशेषेण कायतीति । कै + कः ।) गवाक्षः । इति हेमचन्द्रः । ४ । ७८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालक नपुं।

नूतनकलिका

समानार्थक:क्षारक,जालक,जाल,कोश,कोष

2।4।16।1।2

क्षारको जालकं क्लीबे कलिका कोरकः पुमान्. स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालक¦ पु॰ जालमिव कायति कै--क।

१ गवाक्षे हेमच॰। स्वार्थे क।

२ जालशब्दार्थे।
“मक्षिकाः मशकान् केशान्जालकानिव पंश्यति” सुश्रु॰

३ क्षारके पु॰ स्त्री स्त्रियांङीप् शब्दार्थचि॰।

४ जालतुल्ये मेषलोम्नि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालक¦ n. (-कं)
1. A bud, a germ.
2. An unblown flower.
3. A nest.
4. A net.
5. Pride.
6. A plantain, the fruit.
7. Multitude, assemblage. m. (-कः) A window, a lattice, a loop or eyelet-hole. f. (-लिका)
1. Armour, chain armour.
2. A kind of cloth or raiment, woollen cloth.
3. A leech.
4. A window.
5. Iron. E. जाल, and कन् added, or जल् to enclose, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालकम् [jālakam], [जालमिव कायति कै-क]

A net.

A multitude, collection; बद्धं कर्णशिरीषरोधि वदने घर्माम्भसां जालकम् Ś.1.3; R.9.68.

A lattice, window; जालकमुखोप गतान् Śi.9.39; आननविलग्नजालकम् R.9.68.

A bud, an unblown flower; अभिनवैर्जालकैर्मालतीनाम् Me.98; so यूथिकाजालकानि 26.

A kind of ornament (worn in the hair); तिलकजालकजालकमौक्तिकैः R.9.44 (आभरणविशेषः).

A nest.

Illusion, deception.

A plantain or the fruit.

Pride.

A kind of tree; माधवीजालकादिभिः Bhāg.8.2.19.

कः A window, lattice.

A fowler.-Comp. -मालिन् a. veiled.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालक n. a net , woven texture , web (also fig. , " a multitude " , e. g. of tears running down the cheeks etc. ) S3Br. xiv , 6 , 11 , 3 R. Sus3r. S3ak. Ragh. R2itus.

जालक n. ( ifc. ) Katha1s.

जालक n. a lattice , eyelet Pan5cat. iii , 7 , 40

जालक n. a lattice-window ( m. L. ) S3is3. ix , 39

जालक n. a bundle of buds Megh. Ma1lav. v , 4

जालक n. " a kind of pearl-ornament "See. -मालिन्

जालक n. a nest L.

जालक n. a plantain L.

जालक n. illusion L.

जालक n. pride L.

जालक m. N. of a tree BhP. viii , 2 , 18

"https://sa.wiktionary.org/w/index.php?title=जालक&oldid=384723" इत्यस्माद् प्रतिप्राप्तम्