जालकारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालकारकः, पुं, (जालं करोतीति । कृ + ण्वुल् । जालस्य कारको वा ।) मर्कटकः । इति हेम- चन्द्रः । ४ । २७६ ॥ जालकर्त्तरि, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालकारक¦ पु॰ कृ--ण्वुल्

६ त॰। जालस्य मक्षिकादिपात-नाय जालाकारस्य कारके--मकेटे (माकडसा) हेमच॰शाट्येन कृत्रमस्य

२ कर्त्तरि त्रि॰। शाठ्येन कृतपदार्थस्यस्वरूपाच्छ दकत्वेन जालतुल्यकरणात्तस्य तथा त्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालकारक¦ m. (-कः)
1. A spider.
2. A net-maker. E. जाल a net, cobweb, and कारक a fabricator.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालकारक/ जाल--कारक m. id. , lxx.

"https://sa.wiktionary.org/w/index.php?title=जालकारक&oldid=384746" इत्यस्माद् प्रतिप्राप्तम्