जालिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालिकः, पुं, (जालेन जीवतीति । जाल + “वेतना- दिभ्यो जीवति ।” ४ । ४ । १२ । इति ठन् । यद्वा, जालेन चरतीति । “पर्पादिभ्यः ष्ठन् ।” ४ । ४ । १० । इति ठन् ।) कैवर्त्तः । इति त्रिकाण्ड- शेषः ॥ वागुरिकः । जालेन मृगबन्धनकर्त्ता इत्यमरः । २ । १० । १४ ॥ मर्कटकः । इति हेम- चन्द्रः । ४ । २७७ ॥ (ऐन्द्रजालिकः । इति व्याकरणम् ॥)

जालिकः, त्रि, (जालेन जीवतीति । जाल + ठन् ।) ग्रामजाली । जालोपजीवी । इति मेदिनी । के, ९४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालिक पुं।

जालेन_मृगान्बध्नः

समानार्थक:वागुरिक,जालिक

2।10।14।1।4

जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ। वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम्.।

वृत्ति : पशुः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

जालिक पुं।

धीवरः

समानार्थक:कैवर्त,दाश,धीवर,जालिक

3।3।17।8।2

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

सम्बन्धि1 : मत्स्यः

सेवक : जालम्,शणसूत्रजालम्,मत्स्यस्थापनपात्रम्,मत्स्यवेधनम्

वृत्ति : मत्स्यः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालिक¦ पु॰ जालेन चरति पर्पा॰ ष्टन्। जालेन जीवतिवेतना॰ ठञ् वा।

१ जालजीविनि जालेन

२ चारिणि वा

३ कैवर्त्ते त्रिका॰

४ मर्कटे हेमच॰।

५ जालजीविनिवागुरिके मृगवन्धनार्थं जालपातिनि मृगयुभेद अमरः। ष्ठनि स्त्रियां ङीष् इति भेदः। जालमस्त्यस॰ ठत।

६ जालोपजाविनि ग्रामजालिनि च त्रि॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालिक¦ mfn. (-कः-की-कं) A cheat, a rogue, a vagabond, a conjuror or juggler.
2. One who employs nets, &c. for a livelihood. m. (-कः) A spider.
2. A fisherman.
3. A hunter using nets. E. जाल a net, &c. affix ठक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालिकः [jālikḥ], [जालेन चरति पर्पा˚ ष्ठन्]

A fisherman.

A fowler, bird-catcher.

The governor or chief ruler of a province.

A rogue, cheat.

A conjurer, juggler.

का A net.

A chain-armour.

A leech.

A widow.

Iron.

Plantain.

A veil, woollen cloth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालिक mf( ई)n. deceptive

जालिक m. a cheat g. पर्पा-दि

जालिक m. ( g. वेतना-दि)" living on his net " , a bird-catcher Can2d2. ii , 2

जालिक m. a spider L.

जालिक m. = ग्राम-जालिन्L.

"https://sa.wiktionary.org/w/index.php?title=जालिक&oldid=499742" इत्यस्माद् प्रतिप्राप्तम्