जाल्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल्मः, त्रि, (जालयति दूरीकरोति हिताहित- ज्ञानमिति । जल + णिच् + बाहुलकात् मः ।) पामरः । (यदुक्तम् । “क्षणं विश्राम्यतां जाल्म ! स्कन्धं ते यदि बाधति । न तथा बाधते स्कन्धं यथा बाधति बाधते ॥”) क्रूरः । असमीक्ष्यकारी । इति मेदिनी । मे, १३ ॥ (यथा, माघे । १५ । ३३ । “त्वयि पूजनं जगति जाल्म ! कृतमिदमपाकृते गुणैः । हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्द्धजे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल्म पुं।

नीचः

समानार्थक:विवर्ण,पामर,नीच,प्राकृत,पृथग्जन,निहीन,अपसद,जाल्म,क्षुल्लक,चेतर,इतर

2।10।16।2।3

विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः। निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

जाल्म वि।

असमीक्ष्यकारी

समानार्थक:जाल्म,असमीक्ष्यकारिन्

3।1।17।2।1

खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः। जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल्म¦ त्रि॰ चु॰ जल--बा॰ म।

१ पामरे

२ क्रूरे

३ असमीक्ष्यकारिणिच मेदि॰
“त्वयि पूजनं जगति जाल्म!” भाघः
“क्षणंविश्र म्यतां जाल्म! स्कन्धस्ते यदि बाधति। न तथावाधते स्कन्धा यथा बाधति बाधते” उड्भटः।
“जनान्योऽभिभवत्यन्यान् कर्मणा हि स वै पुप्तान्। नत्वे व-जाल्मीं कापालीं वृत्तिमेषितुमर्हसि” भा॰ शा॰

१३

२ अ॰स्वार्थे क। तत्रार्थे
“मित्रब्रह्मगुरुद्वेषी जाल्मकः सुवि-गर्हितः” भा॰ द्रो॰

१९

६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल्म¦ mfn. (-ल्मः-ल्मा-ल्मं)
1. Cruel, harsh, severe.
2. Inconsiderate, rash, acting without thinking. m. (-ल्मः) A low man, one of a degraded tribe or business. E. जल् to screen or hide, affix मक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल्म [jālma], a. (-ल्मी f.)

Cruel, severe, harsh.

Rash, inconsiderate. -ल्मः (-ल्मी f.)

A rogue, rascal, villain, wretch, miscreant; आस्तां जाल्म उदरं स्रंसयित्वा Av.4.16.7; अपि ज्ञायते कतमेन दिग्भागेन गतः स जाल्म इति V.1.

A poor man, a low or degraded man.

One who reads or recites badly; cf. P.VI.2.158.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल्म mf( ई)n. contemptible , vile (livelihood) MBh. v , 4518 ; xii , 3897

जाल्म mf( ई)n. cruel( क्रूर) L.

जाल्म mf( ई)n. inconsiderate L.

जाल्म mf( ई). a despised or contemptible man or woman , wretch AV. iv , 16 , 7 ; xii , 4 , 51 S3a1n3khBr. xxx , 5 La1t2y. Vikr. etc. ( ifc. Gan2ar. on Pa1n2. 2-1 , 53 ).

"https://sa.wiktionary.org/w/index.php?title=जाल्म&oldid=384998" इत्यस्माद् प्रतिप्राप्तम्