जास्पति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जास्पति¦ पु॰ जायते जन--ड + जायाः दुहितुः पतिः वेदेनि॰। जामातरि
“सदमिज्जास्पतिं वा” ऋ॰

१ ।

१८

५ ।

८ ।
“जाः पुत्र्यः तासां पतिं जामातरम्” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जास्पतिः [jāspatiḥ], Ved. A son-in-law.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जास्पति/ जास्-पति m. ( जास्gen. sg.) the head of a family , i , 185 , 8

जास्पति/ जास्-पति m. ( जास्पति) vii , 38 , 6.

जास्पति/ जास्-पति त्यSee. जा.

"https://sa.wiktionary.org/w/index.php?title=जास्पति&oldid=385054" इत्यस्माद् प्रतिप्राप्तम्