जाह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाह¦ m. (-हः) A termination affixed to nouns denoting parts of the body, such as कर्ण, अक्षि, &c. in the sense of “the root of” com- pare कर्णजाह।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाहम् [jāham], A termination added to nouns expressive of the parts of the body in the sense of 'the root of'; कर्णजाहम् the root of the ear; so अक्षि˚, ओष्ठ˚ &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाह n. ifc. ( g. 2. कर्णदि)the root or point of issue of certain parts of the bodySee. अक्षि-, ( आस्य-) , ओष्ठ-, कर्ण-, केश-, गुल्फ-, दन्त-, नख-, पाद-, प्रिष्ठ-, भ्रू-, मुख-.

"https://sa.wiktionary.org/w/index.php?title=जाह&oldid=385064" इत्यस्माद् प्रतिप्राप्तम्