जाहक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाहकः, पुं, घोङ्घः । घोघ इति भाषा । मार्ज्जारः । खट्वा । कारुण्डिका । इति मेदिनी । के, ९२ ॥ विलेशयजन्तुविशेषः । तत्पर्य्यायः । गात्रसङ्कोची २ मण्डली ३ बहुरूपकः ४ काम- रूपी ५ विरूपी ६ विलवासः ७ । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाहक¦ पु॰ दह--ण्वुल् पृषो॰। (थोङ्घ) इति ख्याते

१ खगे,

२ मार्ज्जारे,

३ खट्टायां

४ कारुण्डिकायां मेदि॰।

५ विलेशयेजन्तुभेदे राजनि॰
“जाहकाहिशशक्रडगोधानांकीर्त्तनं शुभम्” वृहत्सं॰

८५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाहक¦ m. (-कः)
1. A cat
2. A pole-cat.
3. A bed, a cot.
4. A leech. E. हा to quit, affix ण्वुल्; radical initial doubled.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाहकः [jāhakḥ], 1 A pole-cat; जाहकाहिशशक्रोडगोधानाम् Bṛi. S.86.42.

A leech.

A bed, a cot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाहक m. (= जहका)a hedge-hog VarBr2S. lxxxvi , 42 Hcar. vii

जाहक m. a chameleon L.

जाहक m. a leech L.

जाहक m. a bed L.

"https://sa.wiktionary.org/w/index.php?title=जाहक&oldid=499744" इत्यस्माद् प्रतिप्राप्तम्