सामग्री पर जाएँ

जिगीषु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिगीषु¦ mfn. (-षुः-षुः-षु) Striving to overcome, vieing or contending with. E. जि to conquer; desiderative form, affix उ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिगीषु [jigīṣu], a. Desirous of conquering.

Vying or contending with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिगीषु mfn. wishing to obtain or gain , seeking for RV. ii , 38 , 6 MBh. i , 6845 BhP. iv , 8 , 37

जिगीषु mfn. striving to conquer or excel , ambitious R. i , 13 , 21 BhP. etc.

जिगीषु m. N. of a man , गर्गा-दि.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a पृथुक god. Br. II. ३६. ७३.

"https://sa.wiktionary.org/w/index.php?title=जिगीषु&oldid=429966" इत्यस्माद् प्रतिप्राप्तम्