जिघत्सा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघत्सा, स्त्री, (अत्तुमिच्छा । अद् भक्षणे + सन् + अः । “लुङ्सनोर्घसॢ ।” २ । ४ । ३७ । इति घसॢ ।) क्षुधा । इति हेमचन्द्रः । ३ । ५७ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघत्सा¦ स्त्री अत्तुमिच्छा अद--सन् घसादेशः भावे अ।

१ भोजनेच्छायां

२ क्षुधायां हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघत्सा¦ f. (-त्सा) Hunger. E. अद् to eat, in the desiderative form, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघत्सा [jighatsā], [अद् सन् घसादेशः भावे अ]

Desire of eating, hunger.

Striving for.

Contending with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघत्सा f. ( घस्Desid. )desire of eating or consuming Katha1s. lxi

जिघत्सा f. See. वि-जिघत्स.

"https://sa.wiktionary.org/w/index.php?title=जिघत्सा&oldid=499746" इत्यस्माद् प्रतिप्राप्तम्