जिघांसा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघांसा, स्त्री, (हन्तुमिच्छा । हन् + सन् + “अभ्यासाच्च ।” ७ । ३ । ५५ । इति कुत्वम् । “अज्झनगमां सनि ।” ६ । ४ । १६ । इति दीर्घः । ततः अप्रत्ययस्ततःस्त्रियां टाप् ।) हननेच्छा । इति व्याकरणम् ॥ (यथा, मनुः । ११ । २०६ । “जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघांसा¦ f. (-सा) Wish or intention to kill. E. हन् to kill, desiderative form, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघांसा [jighāṃsā], Desire of killing; R.15.19.

Malice, revenge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघांसा f. wish or intention to strike or slay or destroy Mn. xi , 207 MBh. etc.

जिघांसा f. malice , revenge W.

"https://sa.wiktionary.org/w/index.php?title=जिघांसा&oldid=385207" इत्यस्माद् प्रतिप्राप्तम्