जिज्ञासा

विकिशब्दकोशः तः

Jigyasa

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिज्ञासा, स्त्री, (ज्ञातुमिच्छा । ज्ञा + सन् + अः । स्त्रियां टाप् ।) ज्ञातुमिच्छा । यथा, -- “अथातो ब्रह्मजिज्ञासा ।” इति शारीरकप्रथमसूत्रम् ॥ तत्पर्य्यायः । अनुयोगः १ प्रश्नः २ पृच्छा ३ निरूपणा ४ । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिज्ञासा¦ स्त्री ज्ञा--भावे अ।

१ ज्ञातुमिच्छायां

२ तदर्थविचारं च।
“अथातो धर्म्मजिज्ञासा” जै॰ सू॰।
“अथातो ब्रह्मजिज्ञासा” शा॰ सू॰। उभयत्र विचारार्थकताकरे दृश्या
“दुःख-त्रयाभिधातात् जिज्ञासा तदवथातके हेतौ” सां॰ का॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिज्ञासा¦ f. (-सा)
1. Asking, inquiring.
2. Search, investigation. E. ज्ञा to know, desider. form, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिज्ञासा [jijñāsā], [ज्ञा सन् भावे अ]

Desire of knowing, curiosity, inquisitiveness.

Search, investigation, test, examination.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिज्ञासा f. = सनMBh. ii f. , xiii Hariv. R. Pa1n2. 1-3 , 21 Va1rtt. 3 etc. (579299 कृत-जिज्ञासmfn. having put to the proof any one [gen.] Katha1s. cxiii , 78 )

"https://sa.wiktionary.org/w/index.php?title=जिज्ञासा&oldid=508842" इत्यस्माद् प्रतिप्राप्तम्